Ganga Stotram – गंगा स्तोत्रम्

Ganga Stotram – गंगा स्तोत्रम्:
गंगा स्त्रोत Ganga Stotram का नित्य पाठ करने से व्यक्ति को मृत्यु के बाद मोक्ष प्राप्त हो जाता है। जो व्यक्ति इस स्त्रोत का पाठ नियमित रूप से करता है। उसके सभी पाप नष्ट हो जाते हैं। साथ ही आत्मा को शांति प्राप्त होती है। गंगा स्त्रोत का पाठ रोज करने से व्यक्ति के तन और मन दोनों ही शुद्ध हो जाते है। साधक का शरीर रोग मुक्त हो जाता है। उस स्त्रोत का पाठ करने से मन में सकारात्मक विचार आते हैं।
Ganga Stotram – गंगा स्तोत्रम्
देवि! सुरेश्वरि! भगवति! गंगे त्रिभुवनतारिणि तरलतरंगे ।
शंकरमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥ 1 ॥
भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ 2 ॥
हरिपदपाद्यतरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे ।
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥ 3 ॥
तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् ।
मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः ॥ 4 ॥
पतितोद्धारिणि जाह्नवि गंगे खंडित गिरिवरमंडित भंगे ।
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये ॥ 5 ॥
कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे ॥ 6 ॥
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः ।
नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे ॥ 7 ॥
पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे ।
इंद्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये ॥ 8 ॥
रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे ॥ 9 ॥
अलकानंदे परमानंदे कुरु करुणामयि कातरवंद्ये ।
तव तटनिकटे यस्य निवासः खलु वैकुंठे तस्य निवासः ॥ 10 ॥
वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः ।
अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः ॥ 11 ॥
भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये ।
गंगास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् ॥ 12 ॥
येषां हृदये गंगा भक्तिस्तेषां भवति सदा सुखमुक्तिः ।
मधुराकंता पंझटिकाभिः परमानंदकलितललिताभिः ॥ 13 ॥
गंगास्तोत्रमिदं भवसारं वांछितफलदं विमलं सारम् ।
शंकरसेवक शंकर रचितं पठति सुखीः तव इति च समाप्तः ॥ 14
Ganga Stotram in english
dēvi! surēśvari! bhagavati! gaṅgē tribhuvanatāriṇi taraḻataraṅgē ।
śaṅkaramauḻivihāriṇi vimalē mama matirāstāṃ tava padakamalē ॥ 1 ॥
bhāgīrathisukhadāyini mātastava jalamahimā nigamē khyātaḥ ।
nāhaṃ jānē tava mahimānaṃ pāhi kṛpāmayi māmajñānam ॥ 2 ॥
haripadapādyataraṅgiṇi gaṅgē himavidhumuktādhavaḻataraṅgē ।
dūrīkuru mama duṣkṛtibhāraṃ kuru kṛpayā bhavasāgarapāram ॥ 3 ॥
tava jalamamalaṃ yēna nipītaṃ paramapadaṃ khalu tēna gṛhītam ।
mātargaṅgē tvayi yō bhaktaḥ kila taṃ draṣṭuṃ na yamaḥ śaktaḥ ॥ 4 ॥
patitōddhāriṇi jāhnavi gaṅgē khaṇḍita girivaramaṇḍita bhaṅgē ।
bhīṣmajanani hē munivarakanyē patitanivāriṇi tribhuvana dhanyē ॥ 5 ॥
kalpalatāmiva phaladāṃ lōkē praṇamati yastvāṃ na patati śōkē ।
pārāvāravihāriṇi gaṅgē vimukhayuvati kṛtataralāpāṅgē ॥ 6 ॥
tava chēnmātaḥ srōtaḥ snātaḥ punarapi jaṭharē sōpi na jātaḥ ।
narakanivāriṇi jāhnavi gaṅgē kaluṣavināśini mahimōttuṅgē ॥ 7 ॥
punarasadaṅgē puṇyataraṅgē jaya jaya jāhnavi karuṇāpāṅgē ।
indramukuṭamaṇirājitacharaṇē sukhadē śubhadē bhṛtyaśaraṇyē ॥ 8 ॥
rōgaṃ śōkaṃ tāpaṃ pāpaṃ hara mē bhagavati kumatikalāpam ।
tribhuvanasārē vasudhāhārē tvamasi gatirmama khalu saṃsārē ॥ 9 ॥
alakānandē paramānandē kuru karuṇāmayi kātaravandyē ।
tava taṭanikaṭē yasya nivāsaḥ khalu vaikuṇṭhē tasya nivāsaḥ ॥ 10 ॥
varamiha nīrē kamaṭhō mīnaḥ kiṃ vā tīrē śaraṭaḥ kṣīṇaḥ ।
athavāśvapachō malinō dīnastava na hi dūrē nṛpatikulīnaḥ ॥ 11 ॥
bhō bhuvanēśvari puṇyē dhanyē dēvi dravamayi munivarakanyē ।
gaṅgāstavamimamamalaṃ nityaṃ paṭhati narō yaḥ sa jayati satyam ॥ 12 ॥
yēṣāṃ hṛdayē gaṅgā bhaktistēṣāṃ bhavati sadā sukhamuktiḥ ।
madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ ॥ 13 ॥
gaṅgāstōtramidaṃ bhavasāraṃ vāñChitaphaladaṃ vimalaṃ sāram ।
śaṅkarasēvaka śaṅkara rachitaṃ paṭhati sukhīḥ tava iti cha samāptaḥ ॥ 14 ॥
Ganga Stotram – गंगा स्तोत्रम्