Ganesha Pancharatnam | गणेशपञ्चरत्नम्

Ganesha Pancharatnam | गणेशपञ्चरत्नम्

गणेश पंचरत्न स्तोत्र Ganesha Pancharatnam का पाठ करने से भक्तों की सभी मनोकामनाएं पूरी होती हैं साथ ही भगवान गणेश अपने भक्तों को सर्व सिद्धि का वरदान भी देते हैं। यहां पढ़िए हिंदी अर्थ सहित श्री गणेश पंचरत्न स्तोत्र।

श्री गणेश पंचरत्न स्तोत्र में कुल 6 श्लोक हैं। श्री गणेश पंचरत्न स्तोत्र में भगवान गणेश जी के गुणों का वर्णन श्लोक के माध्यम से किया गया। यह स्तोत्र प्राचीनतम स्तोत्रों में से एक है, इसे किसी भी मंगल कार्य को करने से पहले जाप किया जाता है। इसके जाप से मंगल कार्य बिना किसी बाधा के पूरे होते हैं।

Advertisement

गणेशपञ्चरत्नम् – मुदाकरात्तमोदकं

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

Ganesha Pancharatnam in english गणेशपञ्चरत्नम्

mudākarātta mōdakaṃ sadā vimukti sādhakam ।
kaḻādharāvataṃsakaṃ vilāsilōka rakṣakam ।
anāyakaika nāyakaṃ vināśitēbha daityakam ।
natāśubhāśu nāśakaṃ namāmi taṃ vināyakam ॥ 1 ॥

natētarāti bhīkaraṃ navōditārka bhāsvaram ।
namatsurāri nirjaraṃ natādhikāpadudḍharam ।
surēśvaraṃ nidhīśvaraṃ gajēśvaraṃ gaṇēśvaram ।
mahēśvaraṃ tamāśrayē parātparaṃ nirantaram ॥ 2 ॥

samasta lōka śaṅkaraṃ nirasta daitya kuñjaram ।
darētarōdaraṃ varaṃ varēbha vaktramakṣaram ।
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaram ।
manaskaraṃ namaskṛtāṃ namaskarōmi bhāsvaram ॥ 3 ॥

akiñchanārti mārjanaṃ chirantanōkti bhājanam ।
purāri pūrva nandanaṃ surāri garva charvaṇam ।
prapañcha nāśa bhīṣaṇaṃ dhanañjayādi bhūṣaṇam ।
kapōla dānavāraṇaṃ bhajē purāṇa vāraṇam ॥ 4 ॥

nitānta kānti danta kānti manta kānti kātmajam ।
achintya rūpamanta hīna mantarāya kṛntanam ।
hṛdantarē nirantaraṃ vasantamēva yōginām ।
tamēkadantamēva taṃ vichintayāmi santatam ॥ 5 ॥

mahāgaṇēśa pañcharatnamādarēṇa yō’nvaham ।
prajalpati prabhātakē hṛdi smaran gaṇēśvaram ।
arōgatāmadōṣatāṃ susāhitīṃ suputratām ।
samāhitāyu raṣṭabhūti mabhyupaiti sō’chirāt ॥

Ganesha Pancharatnam | गणेशपञ्चरत्नम्

Leave a Comment