Radha Kriya Kataksh Stotram | राधा कृपा कटाक्ष स्त्रोत्र

Radha Kriya Kataksh Stotram | राधा कृपा कटाक्ष स्त्रोत्र:
राधा कृपा कटाक्ष (Radha Kriya Kataksh) स्तोत्र भगवान शिव द्वारा रचित और देवी पार्वती से बोली जाने वाली राधा कृपा कथा की एक बहुत शक्तिशाली प्रार्थना है। राधा कृपा कटाक्ष स्तोत्र श्री वृंदावन में सबसे प्रसिद्ध स्तोत्र है। राधा चालीसा में कहा गया है कि जब तक राधा का नाम न लिया जाए, तब तक श्रीकृष्ण का प्रेम नहीं मिलता। जगत जननी राधा को भगवान श्रीकृष्ण की अर्धांगिनी शक्ति माना गया है। इसका मतलब है राधा के कारण श्रीकृष्ण प्रसन्न होते हैं। पद्म पुराण में कहा गया है कि राधा श्रीकृष्ण की आत्मा हैं।
राधा कृपा कटाक्ष स्तोत्र (Radha Kriya Kataksh Stotram) राधा रानी की दयालु पार्श्व दृष्टि के लिए एक विनम्र प्रार्थना है | जो लोग इस प्रार्थना को नियमित रूप से करते हैं, उन्हें श्री श्री राधा-कृष्ण के चरण कमलों की प्राप्ति निश्चित है। श्लोकों में राधा जी की स्तुति में, उनके श्रृंगार,रूप और करूणा का वर्णन है। इसमें उनसे प्रश्न कर्ता बार-बार पूछता है कि राधा रानी जी अपने भक्त पर कब कृपा करेंगी?
Radha Kriya Kataksh Stotram | राधा कृपा कटाक्ष स्त्रोत्र
मुनीन्दवृन्दवन्दिते त्रिलोकशोकहारिणी, प्रसन्नवक्त्रपंकजे निकंजभूविलासिनी।
व्रजेन्दभानुनन्दिनी व्रजेन्द सूनुसंगते, कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्॥ (१)
अशोकवृक्ष वल्लरी वितानमण्डपस्थिते, प्रवालज्वालपल्लव प्रभारूणाङि्घ् कोमले।
वराभयस्फुरत्करे प्रभूतसम्पदालये, कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्॥ (२)
अनंगरंगमंगल प्रसंगभंगुरभ्रुवां, सुविभ्रम ससम्भ्रम दृगन्तबाणपातनैः।
निरन्तरं वशीकृत प्रतीतनन्दनन्दने, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम्॥ (३)
तड़ित्सुवणचम्पक प्रदीप्तगौरविगहे, मुखप्रभापरास्त-कोटिशारदेन्दुमण्ङले।
विचित्रचित्र-संचरच्चकोरशावलोचने, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम्॥ (४)
मदोन्मदातियौवने प्रमोद मानमणि्ते, प्रियानुरागरंजिते कलाविलासपणि्डते।
अनन्यधन्यकुंजराज कामकेलिकोविदे कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्॥ (५)
अशेषहावभाव धीरहीर हार भूषिते, प्रभूतशातकुम्भकुम्भ कुमि्भकुम्भसुस्तनी।
प्रशस्तमंदहास्यचूणपूणसौख्यसागरे, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम्॥ (६)
मृणालबालवल्लरी तरंगरंगदोलते, लतागलास्यलोलनील लोचनावलोकने।
ललल्लुलमि्लन्मनोज्ञ मुग्ध मोहनाश्रये, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम्॥ (७)
सुवर्ण्मालिकांचिते त्रिरेखकम्बुकण्ठगे, त्रिसुत्रमंगलीगुण त्रिरत्नदीप्तिदीधिअति।
सलोलनीलकुन्तले प्रसूनगुच्छगुम्फिते, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम्॥ (८)
नितम्बबिम्बलम्बमान पुष्पमेखलागुण, प्रशस्तरत्नकिंकणी कलापमध्यमंजुले।
करीन्द्रशुण्डदण्डिका वरोहसोभगोरुके, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम्॥ (९)
अनेकमन्त्रनादमंजु नूपुरारवस्खलत्, समाजराजहंसवंश निक्वणातिग।
विलोलहेमवल्लरी विडमि्बचारूचं कमे, कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्॥ (१०)
अनन्तकोटिविष्णुलोक नमपदमजाचिते, हिमादिजा पुलोमजा-विरंचिजावरप्रदे।
अपारसिदिवृदिदिग्ध -सत्पदांगुलीनखे, कदा करिष्यसीह मां कृपा -कटाक्ष भाजनम्॥ (११)
मखेश्वरी क्रियेश्वरी स्वधेश्वरी सुरेश्वरी, त्रिवेदभारतीयश्वरी प्रमाणशासनेश्वरी।
रमेश्वरी क्षमेश्वरी प्रमोदकाननेश्वरी, ब्रजेश्वरी ब्रजाधिपे श्रीराधिके नमोस्तुते॥ (१२)
इतीदमतभुतस्तवं निशम्य भानुननि्दनी, करोतु संततं जनं कृपाकटाक्ष भाजनम्।
भवेत्तादैव संचित-त्रिरूपकमनाशनं, लभेत्तादब्रजेन्द्रसूनु मण्डलप्रवेशनम्॥ (१३)
राकायां च सिताष्टम्यां दशम्यां च विशुद्धधीः ।
एकादश्यां त्रयोदश्यां यः पठेत्साधकः सुधीः ॥१४॥
यं यं कामयते कामं तं तमाप्नोति साधकः ।
राधाकृपाकटाक्षेण भक्तिःस्यात् प्रेमलक्षणा ॥१५॥
ऊरुदघ्ने नाभिदघ्ने हृद्दघ्ने कण्ठदघ्नके ।
राधाकुण्डजले स्थिता यः पठेत् साधकः शतम् ॥१६॥
तस्य सर्वार्थ सिद्धिः स्याद् वाक्सामर्थ्यं तथा लभेत् ।
ऐश्वर्यं च लभेत् साक्षाद्दृशा पश्यति राधिकाम् ॥१७॥
तेन स तत्क्षणादेव तुष्टा दत्ते महावरम् ।
येन पश्यति नेत्राभ्यां तत् प्रियं श्यामसुन्दरम् ॥१८॥
नित्यलीला–प्रवेशं च ददाति श्री-व्रजाधिपः ।
अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥१९॥
॥ इति श्रीमदूर्ध्वाम्नाये श्रीराधिकायाः कृपाकटाक्षस्तोत्रं सम्पूर्णम ॥
Radha Kriya Kataksh Stotram in English
Munindra-vrind-vandite trilok-shok-harini
Prasanna vaktra pankaje nikunj bhuvilasini
Vrajendra bhanu nandini vrajendra soonu sangte
Kada karishyasiha maam kripakataaksh-bhajanam ||1||
Ashok-vriksha-vallari vitaan mandapasthite
Pravaalajwaala-pallav prabhaarunaanghri komale
Varabhayasphuratkare prabhootasampadaalaye
Kada karishyasiha maam kripakataaksh-bhajanam ||2||
Anang rang mangal prasang bhangur bhruvam
Suvibhram sasambhram drigant-baanapaatanaih
Nirantaram vashikrut pratit nandanandane
Kada karishyasiha maam kripakataaksh-bhajanam ||3||
Taditsuvarna champak pradeepta gaur vigrahe
Mukhaprabha parast koti sharadendu mandale
Vichitra chitra sancharachchakor shaav lochane
Kada karishyasiha maam kripakataaksh-bhajanam ||4||
Madonmadati-youvane pramod-maan-mandite
Priyaanuraag ranjite kala vilaas pandite
Ananya dhanya kunjaraj kaamakeli kovide
Kada karishyasiha maam kripakataaksh-bhajanam ||5||
Ashesh haavabhaav dheerahirahaar bhooshite
Prabhoot shaatakumbh kumbhikumbhi kumbhasustani
Prashastmand haasyachurn poornasaukhya Saagre
kada karishyasi maam kripakataaksha-bhajanam ||6||
Mrinal-vaal-vallari tarang-ranga-dorlate
lataagre laasya-lola-neela-lochanaavlokne ।
lalallulanmillanmanojna-mugda-mohinaashrite
kada karishyasi maam kripakataaksha-bhajanam ||7||
Suvarnamaalikaanchite trirekha-kambhu-kanthage
Tri-sootra-mangali-guna-triratna-deepti-deedhite
salola-neelakuntale-prasoon-guchha-gumfite
kada karishyasi maam kripakataaksha-bhajanam ||8||
Nitamba-bimba-lambamaan-puspamekhalagune
prashastaratna-kingkinee-kalapa-madhya-manjule
kareendra-shundadandika-varohasoubhagoruke
kada karishyasi maam kripakataaksha-bhajanam ||9||
Aneka-mantranad-manjul noopuraarav-skhalat
samaaj-raajahansa-vansha-nikvanati-gaurave ।
vilolaheema-vallari-vidambichaaru-chankrame
kada karishyasi maam kripakataaksha-bhajanam ||10||
Ananta-koti-vishnulok-namra-padmaaarchite
himaadrjaa-pulomajaa-virinchjaa-varaprde ।
apaara-siddhi-vrddhi-digdha-satpadaangulee-nakhe
kada karishyasi maam kripakataaksha-bhajanam ||11||
makheshwari kriyeswari swadheswari sureshwari
trived-bharatishwari pramaan–shaasaneshvari
Rameshwari, Kshameshwari, Pramod – Kananeshwari
Vrajeshwari, Vrajaadhipe, Shriradhike Namostute ||12||
itī mamadbhutaṃ-stavaṃ niśamya bhānunandinī
karōtu santataṃ janaṃ kṛpākaṭākṣa-bhājanam ।
bhavēttadaiva sañchita trirūpa–karma nāśanaṃ
labhēttadā vrajēndra–sūnu–maṇḍala–pravēśanam ॥13॥
rākāyāṃ cha sitāṣṭamyāṃ daśamyāṃ cha viśuddhadhīḥ ।
ēkādaśyāṃ trayōdaśyāṃ yaḥ paṭhētsādhakaḥ sudhīḥ ॥14॥
yaṃ yaṃ kāmayatē kāmaṃ taṃ tamāpnōti sādhakaḥ ।
rādhākṛpākaṭākṣēṇa bhaktiḥsyāt prēmalakṣaṇā ॥15॥
ūrudaghnē nābhidaghnē hṛddaghnē kaṇṭhadaghnakē ।
rādhākuṇḍajalē sthitā yaḥ paṭhēt sādhakaḥ śatam ॥16॥
tasya sarvārtha siddhiḥ syād vāksāmarthyaṃ tathā labhēt ।
aiśvaryaṃ cha labhēt sākṣāddṛśā paśyati rādhikām ॥17॥
tēna sa tatkṣaṇādēva tuṣṭā dattē mahāvaram ।
yēna paśyati nētrābhyāṃ tat priyaṃ śyāmasundaram ॥18॥
nityalīlā–pravēśaṃ cha dadāti śrī-vrajādhipaḥ ।
ataḥ parataraṃ prārthyaṃ vaiṣṇavasya na vidyatē ॥19॥
॥ iti śrīmadūrdhvāmnāyē śrīrādhikāyāḥ kṛpākaṭākṣastōtraṃ sampūrṇam ॥