Durga Saptashati – दशम अध्याय – दुर्गा सप्तशती

Durga Saptashati दशम अध्याय - दुर्गा सप्तशती

Durga Saptashati दशम अध्याय शुम्भ-वध ॥ध्यानम्॥ Durga Saptashati दशम अध्याय ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्नि-नेत्रां धनुश्शरयुताङ्‌कुशपाशशूलम्।रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपांकामेश्‍वरीं हृदि भजामि धृतेन्दुलेखाम्॥ Durga Saptashati दशम अध्याय …

Read more

Durga Saptashati – नवम अध्याय – दुर्गा सप्तशती

Durga Saptashati - नवम अध्याय - दुर्गा सप्तशती

Durga Saptashati – नवम अध्याय निशुम्भ-वध ॥ध्यानम्॥ Durga Saptashati – नवम अध्याय ॐ बन्धूककाञ्चननिभं रुचिराक्षमालांपाशाङ्कुशौ च वरदां निजबाहुदण्डैः।बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-मर्धाम्बिकेशमनिशं वपुराश्रयामि॥ …

Read more

Durga Saptashati – आठवां अध्याय | दुर्गा सप्तशती

Durga Saptashati - आठवां अध्याय | दुर्गा सप्तशती

Durga Saptashati – आठवां अध्याय | दुर्गा सप्तशती रक्तबीज-वध ॥ध्यानम्॥ Durga Saptashati – आठवां अध्याय ॐ अरुणां करुणातरङ्‌गिताक्षींधृतपाशाङ्‌कुशबाणचापहस्ताम्।अणिमादिभिरावृतां मयूखै-रहमित्येव विभावये …

Read more

Durga Saptashati षष्टम अध्याय – दुर्गा सप्तशती

Durga Saptashati षष्टम अध्याय - दुर्गा सप्तशती

Durga Saptashati षष्टम अध्याय धूम्रलोचन-वध ॥ ध्यानम् ॥ Durga Saptashati षष्टम अध्याय ॐ नागाधीश्‍वरविष्टरां फणिफणोत्तंसोरुरत्‍नावली-भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम् ।मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परांसर्वज्ञेश्‍वरभैरवाङ्‌कनिलयां …

Read more

दुर्गा सप्तशती चतुर्थ अध्याय – Fourth Chapter

दुर्गा सप्तशती चतुर्थ अध्याय - Fourth Chapter

दुर्गा सप्तशती चतुर्थ अध्याय इन्द्रादि देवताओं द्वारा देवी की स्तुति ॥ ध्यानम् ॥ दुर्गा सप्तशती चतुर्थ अध्याय ॐ कालाभ्राभां कटाक्षैररिकुलभयदां …

Read more

तृतीय अध्याय दुर्गा सप्तशती | Third Chapter

तृतीय अध्याय दुर्गा सप्तशती | Third Chapter

तृतीय अध्याय दुर्गा सप्तशती | Third Chapter सेनापतियोंसहित महिषासुर का वध ॥ ध्यानम् ॥ ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकांरक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् …

Read more