अच्युताष्टकम | Achyutashtakam अच्युतं केशवं

अच्युताष्टकम | Achyutashtakam अच्युतं केशवं:

अच्युताष्टकम: कृष्ण, राम और विष्णु की भक्ति का आभूषण
अच्युताष्टकम Achyutashtakam आदि शंकराचार्य द्वारा रचित एक अत्यंत भक्तिपूर्ण स्तोत्र है। इसमें नौ छंद हैं, जिनमें से पहले आठ छंद भगवान विष्णु, श्री कृष्ण और श्री राम को समर्पित हैं, जबकि नौवां छंद इस सुंदर रचना को भक्ति के साथ सुनाने के महत्व पर प्रकाश डालता है।
अच्युताष्टकम Achyutashtakam भक्ति की एक गहन अभिव्यक्ति है जो भक्तों को ईश्वर से जुड़ने और भगवान विष्णु, श्री कृष्ण और श्री राम के असीम प्रेम और आशीर्वाद का अनुभव करने के लिए प्रेरित करती है। यह एक आध्यात्मिक यात्रा है जो सर्वोच्च भगवान के साथ एक गहरा संबंध स्थापित करने और उनकी कृपा का पात्र बनने का प्रयास करती है।

Advertisement

अच्युताष्टकम | Achyutashtakam अच्युतं केशवं

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे ॥1॥
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ॥२॥

विष्णवे जिष्णवे शाङ्खिने चक्रिणे
रुक्मिणिरागिणे जानकीजानये ।
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः ॥३॥

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ॥४॥

राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरौः सेवितोऽगस्तसम्पूजितो
राघव पातु माम् ॥५॥

धेनुकारिष्टकानिष्टकृद्द्वेषिहा
केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकःसूरजाखेलनो
बालगोपालकः पातु मां सर्वदा ॥६॥

विद्युदुद्योतवत्प्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे ॥८॥

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य
वश्यो हरिर्जायते सत्वरम् ॥९॥

श्री शङ्कराचार्य कृतं!

अच्युताष्टकम | Achyutashtakam in English

achyutaṃ kēśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmōdaraṃ vāsudēvaṃ harim ।
śrīdharaṃ mādhavaṃ gōpikā vallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhajē ॥ 1 ॥

achyutaṃ kēśavaṃ satyabhāmādhavaṃ
mādhavaṃ śrīdharaṃ rādhikā rādhitam ।
indirāmandiraṃ chētasā sundaraṃ
dēvakīnandanaṃ nandajaṃ sandadhē ॥ 2 ॥

viṣṇavē jiṣṇavē śaṅkanē chakriṇē
rukmiṇī rāgiṇē jānakī jānayē ।
vallavī vallabhāyārchitā yātmanē
kaṃsa vidhvaṃsinē vaṃśinē tē namaḥ ॥ 3 ॥

kṛṣṇa gōvinda hē rāma nārāyaṇa
śrīpatē vāsudēvājita śrīnidhē ।
achyutānanta hē mādhavādhōkṣaja
dvārakānāyaka draupadīrakṣaka ॥ 4 ॥

rākṣasa kṣōbhitaḥ sītayā śōbhitō
daṇḍakāraṇyabhū puṇyatākāraṇaḥ ।
lakṣmaṇōnānvitō vānaraiḥ sēvitō
agastya sampūjitō rāghavaḥ pātu mām ॥ 5 ॥

dhēnukāriṣṭakō’niṣṭakṛddvēṣiṇāṃ
kēśihā kaṃsahṛdvaṇśikāvādakaḥ ।
pūtanākōpakaḥ sūrajākhēlanō
bālagōpālakaḥ pātu māṃ sarvadā ॥ 6 ॥

vidyududyōtavatprasphuradvāsasaṃ
prāvṛḍambhōdavatprōllasadvigraham ।
vanyayā mālayā śōbhitōraḥsthalaṃ
lōhitāṅghridvayaṃ vārijākṣaṃ bhajē ॥ 7॥

kuñchitaiḥ kuntalai bhrājamānānanaṃ
ratnamauḻiṃ lasat-kuṇḍalaṃ gaṇḍayōḥ ।
hārakēyūrakaṃ kaṅkaṇa prōjjvalaṃ
kiṅkiṇī mañjulaṃ śyāmalaṃ taṃ bhajē ॥ 8 ॥

achyutasyāṣṭakaṃ yaḥ paṭhēdiṣṭadaṃ
prēmataḥ pratyahaṃ pūruṣaḥ saspṛham ।
vṛttataḥ sundaraṃ kartṛ viśvambharaḥ
tasya vaśyō hari rjāyatē satvaram ॥9

॥ iti śrīśaṅkarāchāryavirachitamachyutāṣṭakaṃ sampūrṇam ॥

Leave a Comment